Śrīkoṣa
Chapter 38

Verse 38.67

साहङ्कारं तमाचार्यमभक्तं नाधिकारिणम् ।
प्राप्नोति नूनं स लभेत् सकामं नारकीं स्थितिम् ॥ ६७ ॥