Śrīkoṣa
Chapter 38

Verse 38.70

अन्यदर्शनसंस्था ये नानुग्राह्या अतोऽब्जज ।
नापास्यो हि तथाऽचार्यस्संसारभयभोरुणा ॥ ७० ॥