Śrīkoṣa
Chapter 38

Verse 38.71

सम्यग्भक्तिपरेणैव डम्भरागोज्झितेन च ।
अत एव महाबुद्धे प्रतिष्ठाख्यं मखोत्तमम् ॥ ७१ ॥