Śrīkoṣa
Chapter 38

Verse 38.73

देवार्थं वनयात्रार्थं कुर्याद्रक्षादिके शुभे ।
प्राप्ते वनभुवो देशे कृते तद्देवतार्चने ॥ ७३ ॥