Śrīkoṣa
Chapter 5

Verse 5.82

व्योमाद्यनवसानं तु पाण्डुरक्तेन पूरयेत् ।
पीठं यादृग्विधो राजा यन्त्रपीठे तथैव च ॥ ८२ ॥