Śrīkoṣa
Chapter 38

Verse 38.74

शाश्वतं वनपर्यन्ते पाषाणं वा हरेद्द्रुमम् ।
चेतसा सुविशुद्धेन भगवद्यागपूर्वकम् ॥ ७४ ॥