Śrīkoṣa
Chapter 38

Verse 38.78

प्रतिमापादनार्थं च महामृत्सञ्चये शुभे ।
धातुद्रव्यमयानां च मृद्गर्भाणां हृदा सह ॥ ७८ ॥