Śrīkoṣa
Chapter 38

Verse 38.81

एवमादाय तु पुरा वृक्षपूर्वं वनावनेः ।
तत्र वा स्वगृहोद्देशे बिम्बापादनमाचरेत् ॥ ८१ ॥