Śrīkoṣa
Chapter 38

Verse 38.85

कर्मणा प्राक्तनेनैव सात्त्विकस्यापि पद्मज ।
घटमानेऽङ्गवैकल्यं जायते दौर्मनस्यकृत् ॥ ८५ ॥