Śrīkoṣa
Chapter 38

Verse 38.90

सर्वदा विहितं त्यागमश्मजानां बृहत्क्षते ।
क्षते हीषत्क्षते जाते सति रत्नशलाकया ॥ ९० ॥