Śrīkoṣa
Chapter 38

Verse 38.91

सहेमया च विहितं घृष्टशाणस्य घर्षणम् ।
क्षतसाम्ये कृते चैव प्रतिमा स्याद् गुणावहा ॥ ९१ ॥