Śrīkoṣa
Chapter 38

Verse 38.92

स्थापनं सक्षतानां च करोति मरणं ध्रुवम् ।
गुरोश्च (स्स) यजमानस्य शिल्पिश्रेष्ठस्य देशिनाम् ॥ ९२ ॥