Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 38
Verse 38.93
Previous
Next
Original
क्षतमिन्द्रियचक्रस्थं कर्तुर्भवति दोषदम् ।
आकर्णान्नाभिपर्यन्तमग्रस्थ (क्, ख्, ग्, घ्: आकर्णात् इत्यस्ति आकण्ठात् इति स्यात्) पुत्रमृत्युकृत् ॥ ९३ ॥
Previous Verse
Next Verse