Śrīkoṣa
Chapter 38

Verse 38.95

ऊरुमूलाच्च जान्वन्तं यत्र यत्र भवेत् क्षतम् ।
धनधान्यपशूनां च क्षयकृच्चाचिरेण तु ॥ ९५ ॥