Śrīkoṣa
Chapter 38

Verse 38.101

केवलं हेमहैमस्य यथालाभं क्षते क्षिपेत् ।
सर्वं रत्नमयं चूर्णं द्वादशाक्षरमन्त्रितम् ॥ १०१ ॥