Śrīkoṣa
Chapter 38

Verse 38.104

सम्मतेन गुरूणां च प्राग्वदर्चनपूर्वकम् ।
आवीक्षयन्ति वै साक्षात् नयेच्चामूर्ततां पुनः ॥ १०४ ॥