Śrīkoṣa
Chapter 38

Verse 38.105

आपाद्यमपरं तेन बिम्बद्वव्येण चाक्षतम् ।
सर्वावयवसम्पूर्नं मनोहारि विलक्षणम् ॥ १०५ ॥