Śrīkoṣa
Chapter 38

Verse 38.115

स्वयंव्यक्तं तथा सैद्धं विबुधैश्च प्रतिष्ठितम् ।
ऋते विप्रादिकैर्विप्र देवबिम्बं निवेशितम् ॥ ११५ ॥