Śrīkoṣa
Chapter 38

Verse 38.118

स्थानं च पीठं बिम्बं च ध्वजान्तं संश्रयन्ति च ।
एवं ज्ञात्वा महाबुद्धे तथा कार्यं शुभेप्सुना ॥ ११८ ॥