Śrīkoṣa
Chapter 38

Verse 38.119

प्रतिष्ठितस्य बिम्बस्य यथा सम्पद्यते शुभम् ।
पूजाहोमप्रदानैश्च वादित्रैस्सह गीतकैः ॥ ११९ ॥