Śrīkoṣa
Chapter 38

Verse 38.120

स्वगृहे चलबिम्बस्य पुष्पधूपादिकीं स्थितिम् ।
सर्वकालं यथाशक्त्या भक्तैः कार्या शुभाप्तये ॥ १२० ॥