Śrīkoṣa
Chapter 1

Verse 1.48

तदेव साधितं तेन शाश्वतं पदमव्ययम् ।
सिद्धश्च सिध्यमानश्च तृतीयश्चारुरुक्षकः ॥ ४९ ॥