Śrīkoṣa
Chapter 38

Verse 38.124

तदङ्घ्रिगौ करौ कृत्वा विज्ञाप्य नतमस्तकः ।
त्वया देहपरित्यागकाले योग्यस्य वा मम ॥ १२४ ॥