Śrīkoṣa
Chapter 38

Verse 38.126

एवं हि गुरुणा कार्या योग्यस्यान्यस्य चोदना ।
तेनाप्यन्यस्य देहान्ते संयतस्य महामते ॥ १२६ ॥