Śrīkoṣa
Chapter 38

Verse 38.137

विहितं प्रतिमानां च प्रमादजनकं च तत् ।
न मूर्त्यन्तरदेवानां मूर्तयो व्यूहलक्षणाः ॥ १३७ ॥