Śrīkoṣa
Chapter 38

Verse 38.142

सुराणामर्चितानां च कदाचिन्न विरोधकृत् ।
अन्यथा क्ष्माभरणां च भक्तिभागानुवर्तिनाम् ॥ १४२ ॥