Śrīkoṣa
Chapter 38

Verse 38.145

आराधनार्थमादौ तु मन्त्रान्तमखिलं तु वै ।
मुख्यत्वेनानुकल्पे हि यदन्यस्थण्डिलादिकैः ॥ १४५ ॥