Śrīkoṣa
Chapter 38

Verse 38.147

ऊनाधिकविशालार्था भगवद्यागलक्षणा ।
विधेया परमा शान्तिस्सततं च शुभार्थिना ॥ १४७ ॥