Śrīkoṣa
Chapter 38

Verse 38.148

सर्वदोषप्रशमनी यथा कार्याथ देशिकैः ।
शान्तिर्मान्त्री परा देवी तामादिश जगत्पते ॥ १४८ ॥