Śrīkoṣa
Chapter 5

Verse 5.90

त्रीणि त्रीणि तु कोणेषु षट्कं षट्कं दिशासु च ।
मार्गं तु तद्बहिः पङ्क्त्यां द्वारादिद्वितयेन तु ॥ ९० ॥