Śrīkoṣa
Chapter 38

Verse 38.161

फलाप्तये फलेप्सूनां जगत्यस्मिंस्तथाब्जज ।
अन्योन्यानुगतत्वं हि संस्थितं ज्ञानकर्मणोः ॥ १६१ ॥