Śrīkoṣa
Chapter 38

Verse 38.164

तत्त्वशक्तिसमोपेतं ज्ञानाद्यैरन्वितं गुणैः ।
अणिमाद्यष्टकेनापि सिद्धिबीजेन वै सह ॥ १६४ ॥