Śrīkoṣa
Chapter 38

Verse 38.169

देशिकद्विजमूर्तिश्च सान्नपानधनादिना ।
परितोषं परं नीतं शान्तिं यच्छति वै परम् ॥ १६९ ॥