Śrīkoṣa
Chapter 38

Verse 38.170

कर्मणां शान्तिकादीनामधारे मण्डलादिके ।
ध्यानमस्य जगद्धातुर्ज्ञातुमिच्छाम्यहं प्रभो ॥ १७० ॥