Śrīkoṣa
Chapter 38

Verse 38.175

पौरुषेण तु रूपेण स्मर्तव्यं सत्पदाप्तये ।
वपुषा सुन्दरेणैव दिव्येनाविकृतेन च ॥ १७५ ॥