Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 38
Verse 38.179
Previous
Next
Original
विद्याकलाभिधे शक्ती सन्धत्ते शङ्खचक्रवत् ।
ज्ञानक्रियात्मके विद्धि इच्छासंवलितेऽब्जज ॥ १७९ ॥
Previous Verse
Next Verse