Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 38
Verse 38.191
Previous
Next
Original
निर्दिष्टलक्षणा ब्रह्मन् वराहानास्तु? (क्, ख्: वराहानास्तु ? संशयः) शक्तयः ।
तासां व्यक्तं क्रमाद्ध्यानं यथावत् प्राक् प्रकाशितम् ॥ १९१ ॥
Previous Verse
Next Verse