Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 38
Verse 38.193
Previous
Next
Original
ज्वाला ज्योऽत्स्ना प्रभा यद्वत् वह्नेरिन्दोर्विवस्वतः ।
स्वेच्छया योऽभिमानाख्यरूपं धत्ते यथोदितम् ॥ १९३ ॥
Previous Verse
Next Verse