Śrīkoṣa
Chapter 5

Verse 5.94

पीठस्य सर्वकोणानि हेमाभेन तु पुरयेत् ।
पाण्डरारुणरागेण पूरयेद्गात्रकाणि च ॥ ९४ ॥