Śrīkoṣa
Chapter 38

Verse 38.196

साहजं प्राकृतं कर्मबन्धं कर्मात्मजं हि यत् ।
संस्थितं हि यथा ताम्रं धातोरब्जज कालिकाम् ॥ १९६ ॥