Śrīkoṣa
Chapter 38

Verse 38.206

यत्तु नानार्थसिद्ध्यर्थं तथा रुचिगुणाप्तये ।
सम्यग्ज्ञात्वा तु षाड्गुण्यं महिमाशान्तता परा ॥ २०७ ॥