Śrīkoṣa
Chapter 5

Verse 5.96

द्वाराणि सुसितेनैव शोभाश्च व्योमबाह्यवत् ।
पीतेन चोपशोभानि कोणान्यथ विभूषयेत् ॥ ९६ ॥