Śrīkoṣa
Chapter 38

Verse 38.222

तेजश्शक्तिस्तथा ज्ञानं बलं वीर्यान्तमेव हि ।
इष्टं चतुष्टयं दद्यात् मन्त्रिणामिदमब्जज ॥ २२३ ॥