Śrīkoṣa
Chapter 38

Verse 38.223

ज्ञानात्मने समुच्चार्य प्रणवाद्यं पदं शुभम् ।
यथा ज्ञानगुणस्योक्तं सर्वेषामेवमेव हि ॥ २२४ ॥