Śrīkoṣa
Chapter 1

Verse 1.49

समत्वमेषां वै विद्धि किञ्चित्कालान्तरेण तु ।
यथैकस्तिष्ठते तृप्तः पूर्वाशी सिद्धभोजनः ॥ ५० ॥