Śrīkoṣa
Chapter 5

Verse 5.97

ब्रह्मन् मरतकामेन श्यामलेनोज्ज्वलेन च ।
इत्युक्तं पौष्टिकं यागं वच्म्यारोग्यकसञ्ज्ञकम् (क्, ग्: वच्मि आरोग्यसञ्ज्ञकम्) ॥ ९७ ॥