Śrīkoṣa
Chapter 38

Verse 38.224

अनुज्झितक्रमेणैव व्यत्ययेनोदितेन च ।
मोक्षभोगाप्तये त्वेवमर्चनं विविधं स्मृतम् ॥ २२५ ॥