Śrīkoṣa
Chapter 38

Verse 38.225

भेदभिन्नं जगद्योनेरभेदेन यजेत् पुनः ।
द्वादशारे महाचक्रे तथासङ्ख्यच्छदोदरे ॥ २२६ ॥