Śrīkoṣa
Chapter 38

Verse 38.230

स्व (सु) वर्णाश्रमधर्मेण सह सम्यक् समाधिना ।
आ अनुग्रहकालाचा यावज्जीवावधि द्विज ॥ २३१ ॥