Śrīkoṣa
Chapter 38

Verse 38.231

तीव्रप्रभावशान्ताच्च ज्ञानमाराधनेन च ।
देहेनानेन तेनैव ह्यनेनान्यतरेण वा ॥ २३२ ॥